Tuesday, September 14, 2010

अभीष्ट फल दायक बाह्य शान्ति सूक्त

अभीष्ट फल दायक बाह्य शान्ति सूक्त

अभीष्ट फल दायक बाह्य शान्ति सूक्त
(कुल-देवता की प्रसन्नता के लिए अमोघ अनुभूत सूक्त)
नमो वः पितरो, यच्छिव तस्मै नमो, वः पितरो यतृस्योन तस्मै।
नमो वः पितरः, स्वधा वः पितरः।।1
नमोऽस्तु ते निर्ऋर्तु, तिग्म तेजोऽयस्यमयान विचृता बन्ध-पाशान्।
यमो मह्यं पुनरित् त्वां ददाति। तस्मै यमाय नमोऽस्तु मृत्यवे।।2
नमोऽस्त्वसिताय, नमस्तिरश्चिराजये। स्वजाय वभ्रवे नमो, नमो देव जनेभ्यः

No comments: